B 101-3 Subhāṣitamahāratnāvadāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 101/3
Title: Subhāṣitamahāratnāvadāna
Dimensions: 36.5 x 9 cm x 364 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/952
Remarks: subject uncertain; subj:Av?


Reel No. B 101-3 Inventory No. 71969

Title Subhāṣitamahāratnāvadānamālā

Subject Bauddhāvadāna

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Incomplete and damaged.

Size 36. 5 x 9 cm

Folios 364

Lines per Folio 8

Foliation Numerals in the rigthe margin of the verso side.

Scribe Tejaratma vajrācārya

Date of Copying [VS] ? 1012 jyeṣṭha kṛṣṇasaptamī śukravāra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-952

Used for edition no/yes

Manuscript Features

The 40, 41, 42, and 312 folios are missing.

Excerpts

Beginning

❖ namaḥ śrīsarvabuddhabodhisatvebhyaḥ ||

yaḥ śrīmāñ chrīghano loke saddharmaṃ samupādiśet |

śāsanāni trilokeṣu jayantu tasya sarvadā ||

purā[[bhū]]t pāṭalīputre ⟪bhū⟫ nagare svargasaṃnibhe |

aśokanṛparājendras triratnasevakaḥ kṛtī ||

ekasmiṃ samaye tatra sa rājā svajanaiḥ saha |

paurikaiś ca sabhāṃ kṛtvā saddharmaṃ kratum aicchata ||

tadā sa sāgato bhikṣur (upagupto) jināṃśajaḥ |

lokān dharmotsukān dṛṣṭvā samādheḥ sahasotthitaḥ ||

tat sabhāyāṃ samākramya siṃhāsanaśubhāsane |

bhāsayaṃs tatsabhālokāṃs tasthau pūrṇṇasudhāṃśuvad ||

athāśoko mahīpālaḥ samatair paurikaiḥ saha |

pūjārhaiḥ pūjayitvā tam upaguptam(!) aṃvandata(!) ||

sthitvā bhūmau svajānubhyāṃ uttarāsaṅgam udvahan |

kṛtāñjalipuṭo natvā punar evam abhāṣata ||

bhadanta śrotum icchāmi saddharmaṃ sukhasaṃpradaṃ |

yathoktaṃ śrīmunīndreṇa tathā deṣṭuṃ ca merhati

(fol.1v1-6 )

End

(vigrāñ jitvā) guruṃ kṛtvā pālayantu prajāsadā ||

sarve traidhātulokāś ca kṛtvā maitrīṃ parasparaṃ |

triratnabhajanaṃ carantu bodhicārikāṃ ||

sarve bhadrāṇi paśyantu mā kaścit pāpam ācaret |

satriśāsanaṃ dhṛtvā bauddhaṃ yāntu jinālayaṃ ||

evaṃ jayaśrīr munirājakalyaḥ sambodhicaryāpravikāśahetoḥ |

sarvān svaśiṣyān paribodhayan saḥ samādideśa ś(!) avadānamālaṃ ||

śrutvāpi te sarva udāravittāḥ śrutvā salokā abhinandyamānāḥ |

saddharmam āśritya sadā triratnaṃ bha(ktyā) bhajanto vyaharan (prayāyaḥ) || 42 ||

(fol.368r5-8)

Colophon

iti subhāṣitamahāratnāvadāna [[vasundharāvratakathā samāptā]] ⟪samāptā ⟫

śubham astu sarvajagatāṃ sarvadā || . ||

yo māyābhidhamātṛsundarakarṭibhi(tyā...)

yatredaṃ sūtrarājendraṃ prāvartayet kalāvapi

bhāṣed yaḥ śṛṇuyād yaś ca śrāvayet yaśca cārayet ||

eteṣāṃ tatra sarveṣāṃ saṃbuddhāḥ sakalāḥ sadā ||

kṛpā dṛṣṭyā samālokya kurvantu bhadram mā bhavaṃ ||

sarvāḥ pāramitā devyas teṣāṃ tatra sadāśivaṃ

kurvantyo bodhisaṃbhāraṃ pūrayaṃtu jagaddhite || ||

anena saddharmarasāmṛtena sarvajñabhāsvadvadanodbhavena ||

kleśānalaprahvaritāturāsu prajāsu duḥkhapraśamostu nityam || ||

(śubha samvat 1012 miti jyaṣṭhakṛṣṇasaptami śukravāra ṣunusvālavāhalayā vajrācāryya tejaratna naṃtrelayā paṃditapiniguratnāvadānapustaka thamanaṃ

guṇaprakāśayāya pā(!) nimirttinaṃ dakṣaṇā viyāo thao tadayantā thva teyā dharmmanaṃ anūttarapadalokajuyāya thva pustaka sunānaṃ lobhayāta sādvalaṅkipaṃ ca mahāpāpalāyajula thva pustakaguptayāya madu. calaṃyāya

māla. jikāya. cṅayā yhupaparyyantadarasaṇtānaṃ caleyāya māla )

(fol.368r8-368v7 )

Microfilm Details

Reel No. B 101/3

Exposures 370

Used Copy Kathmandu

Type of Film positive

Remarks The 89, 132, 203, 242 and 243 folios are filmed double .

Catalogued by BK

Date 05-02-2004

Bibliography